Declension table of ?saghiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaghiṣyantī saghiṣyantyau saghiṣyantyaḥ
Vocativesaghiṣyanti saghiṣyantyau saghiṣyantyaḥ
Accusativesaghiṣyantīm saghiṣyantyau saghiṣyantīḥ
Instrumentalsaghiṣyantyā saghiṣyantībhyām saghiṣyantībhiḥ
Dativesaghiṣyantyai saghiṣyantībhyām saghiṣyantībhyaḥ
Ablativesaghiṣyantyāḥ saghiṣyantībhyām saghiṣyantībhyaḥ
Genitivesaghiṣyantyāḥ saghiṣyantyoḥ saghiṣyantīnām
Locativesaghiṣyantyām saghiṣyantyoḥ saghiṣyantīṣu

Compound saghiṣyanti - saghiṣyantī -

Adverb -saghiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria