Declension table of ?saghiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaghiṣyamāṇā saghiṣyamāṇe saghiṣyamāṇāḥ
Vocativesaghiṣyamāṇe saghiṣyamāṇe saghiṣyamāṇāḥ
Accusativesaghiṣyamāṇām saghiṣyamāṇe saghiṣyamāṇāḥ
Instrumentalsaghiṣyamāṇayā saghiṣyamāṇābhyām saghiṣyamāṇābhiḥ
Dativesaghiṣyamāṇāyai saghiṣyamāṇābhyām saghiṣyamāṇābhyaḥ
Ablativesaghiṣyamāṇāyāḥ saghiṣyamāṇābhyām saghiṣyamāṇābhyaḥ
Genitivesaghiṣyamāṇāyāḥ saghiṣyamāṇayoḥ saghiṣyamāṇānām
Locativesaghiṣyamāṇāyām saghiṣyamāṇayoḥ saghiṣyamāṇāsu

Adverb -saghiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria