Declension table of ?saghanīya

Deva

NeuterSingularDualPlural
Nominativesaghanīyam saghanīye saghanīyāni
Vocativesaghanīya saghanīye saghanīyāni
Accusativesaghanīyam saghanīye saghanīyāni
Instrumentalsaghanīyena saghanīyābhyām saghanīyaiḥ
Dativesaghanīyāya saghanīyābhyām saghanīyebhyaḥ
Ablativesaghanīyāt saghanīyābhyām saghanīyebhyaḥ
Genitivesaghanīyasya saghanīyayoḥ saghanīyānām
Locativesaghanīye saghanīyayoḥ saghanīyeṣu

Compound saghanīya -

Adverb -saghanīyam -saghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria