Declension table of ?saghanīya

Deva

MasculineSingularDualPlural
Nominativesaghanīyaḥ saghanīyau saghanīyāḥ
Vocativesaghanīya saghanīyau saghanīyāḥ
Accusativesaghanīyam saghanīyau saghanīyān
Instrumentalsaghanīyena saghanīyābhyām saghanīyaiḥ saghanīyebhiḥ
Dativesaghanīyāya saghanīyābhyām saghanīyebhyaḥ
Ablativesaghanīyāt saghanīyābhyām saghanīyebhyaḥ
Genitivesaghanīyasya saghanīyayoḥ saghanīyānām
Locativesaghanīye saghanīyayoḥ saghanīyeṣu

Compound saghanīya -

Adverb -saghanīyam -saghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria