सुबन्तावली ?सघना

Roma

स्त्रीएकद्विबहु
प्रथमासघना सघने सघनाः
सम्बोधनम्सघने सघने सघनाः
द्वितीयासघनाम् सघने सघनाः
तृतीयासघनया सघनाभ्याम् सघनाभिः
चतुर्थीसघनायै सघनाभ्याम् सघनाभ्यः
पञ्चमीसघनायाः सघनाभ्याम् सघनाभ्यः
षष्ठीसघनायाः सघनयोः सघनानाम्
सप्तमीसघनायाम् सघनयोः सघनासु

अव्यय ॰सघनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria