सुबन्तावली ?सघन

Roma

पुमान्एकद्विबहु
प्रथमासघनः सघनौ सघनाः
सम्बोधनम्सघन सघनौ सघनाः
द्वितीयासघनम् सघनौ सघनान्
तृतीयासघनेन सघनाभ्याम् सघनैः सघनेभिः
चतुर्थीसघनाय सघनाभ्याम् सघनेभ्यः
पञ्चमीसघनात् सघनाभ्याम् सघनेभ्यः
षष्ठीसघनस्य सघनयोः सघनानाम्
सप्तमीसघने सघनयोः सघनेषु

समास सघन

अव्यय ॰सघनम् ॰सघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria