Declension table of ?saghṛṇa

Deva

NeuterSingularDualPlural
Nominativesaghṛṇam saghṛṇe saghṛṇāni
Vocativesaghṛṇa saghṛṇe saghṛṇāni
Accusativesaghṛṇam saghṛṇe saghṛṇāni
Instrumentalsaghṛṇena saghṛṇābhyām saghṛṇaiḥ
Dativesaghṛṇāya saghṛṇābhyām saghṛṇebhyaḥ
Ablativesaghṛṇāt saghṛṇābhyām saghṛṇebhyaḥ
Genitivesaghṛṇasya saghṛṇayoḥ saghṛṇānām
Locativesaghṛṇe saghṛṇayoḥ saghṛṇeṣu

Compound saghṛṇa -

Adverb -saghṛṇam -saghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria