Declension table of sagdhi

Deva

MasculineSingularDualPlural
Nominativesagdhiḥ sagdhī sagdhayaḥ
Vocativesagdhe sagdhī sagdhayaḥ
Accusativesagdhim sagdhī sagdhīn
Instrumentalsagdhinā sagdhibhyām sagdhibhiḥ
Dativesagdhaye sagdhibhyām sagdhibhyaḥ
Ablativesagdheḥ sagdhibhyām sagdhibhyaḥ
Genitivesagdheḥ sagdhyoḥ sagdhīnām
Locativesagdhau sagdhyoḥ sagdhiṣu

Compound sagdhi -

Adverb -sagdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria