Declension table of ?sagdhavatī

Deva

FeminineSingularDualPlural
Nominativesagdhavatī sagdhavatyau sagdhavatyaḥ
Vocativesagdhavati sagdhavatyau sagdhavatyaḥ
Accusativesagdhavatīm sagdhavatyau sagdhavatīḥ
Instrumentalsagdhavatyā sagdhavatībhyām sagdhavatībhiḥ
Dativesagdhavatyai sagdhavatībhyām sagdhavatībhyaḥ
Ablativesagdhavatyāḥ sagdhavatībhyām sagdhavatībhyaḥ
Genitivesagdhavatyāḥ sagdhavatyoḥ sagdhavatīnām
Locativesagdhavatyām sagdhavatyoḥ sagdhavatīṣu

Compound sagdhavati - sagdhavatī -

Adverb -sagdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria