Declension table of ?sagdhavat

Deva

NeuterSingularDualPlural
Nominativesagdhavat sagdhavantī sagdhavatī sagdhavanti
Vocativesagdhavat sagdhavantī sagdhavatī sagdhavanti
Accusativesagdhavat sagdhavantī sagdhavatī sagdhavanti
Instrumentalsagdhavatā sagdhavadbhyām sagdhavadbhiḥ
Dativesagdhavate sagdhavadbhyām sagdhavadbhyaḥ
Ablativesagdhavataḥ sagdhavadbhyām sagdhavadbhyaḥ
Genitivesagdhavataḥ sagdhavatoḥ sagdhavatām
Locativesagdhavati sagdhavatoḥ sagdhavatsu

Adverb -sagdhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria