Declension table of ?sagdhavat

Deva

MasculineSingularDualPlural
Nominativesagdhavān sagdhavantau sagdhavantaḥ
Vocativesagdhavan sagdhavantau sagdhavantaḥ
Accusativesagdhavantam sagdhavantau sagdhavataḥ
Instrumentalsagdhavatā sagdhavadbhyām sagdhavadbhiḥ
Dativesagdhavate sagdhavadbhyām sagdhavadbhyaḥ
Ablativesagdhavataḥ sagdhavadbhyām sagdhavadbhyaḥ
Genitivesagdhavataḥ sagdhavatoḥ sagdhavatām
Locativesagdhavati sagdhavatoḥ sagdhavatsu

Compound sagdhavat -

Adverb -sagdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria