Declension table of ?sagdha

Deva

NeuterSingularDualPlural
Nominativesagdham sagdhe sagdhāni
Vocativesagdha sagdhe sagdhāni
Accusativesagdham sagdhe sagdhāni
Instrumentalsagdhena sagdhābhyām sagdhaiḥ
Dativesagdhāya sagdhābhyām sagdhebhyaḥ
Ablativesagdhāt sagdhābhyām sagdhebhyaḥ
Genitivesagdhasya sagdhayoḥ sagdhānām
Locativesagdhe sagdhayoḥ sagdheṣu

Compound sagdha -

Adverb -sagdham -sagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria