Declension table of ?sagdha

Deva

MasculineSingularDualPlural
Nominativesagdhaḥ sagdhau sagdhāḥ
Vocativesagdha sagdhau sagdhāḥ
Accusativesagdham sagdhau sagdhān
Instrumentalsagdhena sagdhābhyām sagdhaiḥ sagdhebhiḥ
Dativesagdhāya sagdhābhyām sagdhebhyaḥ
Ablativesagdhāt sagdhābhyām sagdhebhyaḥ
Genitivesagdhasya sagdhayoḥ sagdhānām
Locativesagdhe sagdhayoḥ sagdheṣu

Compound sagdha -

Adverb -sagdham -sagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria