Declension table of ?sagat

Deva

NeuterSingularDualPlural
Nominativesagat sagantī sagatī saganti
Vocativesagat sagantī sagatī saganti
Accusativesagat sagantī sagatī saganti
Instrumentalsagatā sagadbhyām sagadbhiḥ
Dativesagate sagadbhyām sagadbhyaḥ
Ablativesagataḥ sagadbhyām sagadbhyaḥ
Genitivesagataḥ sagatoḥ sagatām
Locativesagati sagatoḥ sagatsu

Adverb -sagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria