Declension table of sagara

Deva

NeuterSingularDualPlural
Nominativesagaram sagare sagarāṇi
Vocativesagara sagare sagarāṇi
Accusativesagaram sagare sagarāṇi
Instrumentalsagareṇa sagarābhyām sagaraiḥ
Dativesagarāya sagarābhyām sagarebhyaḥ
Ablativesagarāt sagarābhyām sagarebhyaḥ
Genitivesagarasya sagarayoḥ sagarāṇām
Locativesagare sagarayoḥ sagareṣu

Compound sagara -

Adverb -sagaram -sagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria