Declension table of ?sagantī

Deva

FeminineSingularDualPlural
Nominativesagantī sagantyau sagantyaḥ
Vocativesaganti sagantyau sagantyaḥ
Accusativesagantīm sagantyau sagantīḥ
Instrumentalsagantyā sagantībhyām sagantībhiḥ
Dativesagantyai sagantībhyām sagantībhyaḥ
Ablativesagantyāḥ sagantībhyām sagantībhyaḥ
Genitivesagantyāḥ sagantyoḥ sagantīnām
Locativesagantyām sagantyoḥ sagantīṣu

Compound saganti - sagantī -

Adverb -saganti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria