Declension table of ?sagandharvāpsaraska

Deva

MasculineSingularDualPlural
Nominativesagandharvāpsaraskaḥ sagandharvāpsaraskau sagandharvāpsaraskāḥ
Vocativesagandharvāpsaraska sagandharvāpsaraskau sagandharvāpsaraskāḥ
Accusativesagandharvāpsaraskam sagandharvāpsaraskau sagandharvāpsaraskān
Instrumentalsagandharvāpsaraskena sagandharvāpsaraskābhyām sagandharvāpsaraskaiḥ sagandharvāpsaraskebhiḥ
Dativesagandharvāpsaraskāya sagandharvāpsaraskābhyām sagandharvāpsaraskebhyaḥ
Ablativesagandharvāpsaraskāt sagandharvāpsaraskābhyām sagandharvāpsaraskebhyaḥ
Genitivesagandharvāpsaraskasya sagandharvāpsaraskayoḥ sagandharvāpsaraskānām
Locativesagandharvāpsaraske sagandharvāpsaraskayoḥ sagandharvāpsaraskeṣu

Compound sagandharvāpsaraska -

Adverb -sagandharvāpsaraskam -sagandharvāpsaraskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria