सुबन्तावली सगन्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमासगन्धम् सगन्धे सगन्धानि
सम्बोधनम्सगन्ध सगन्धे सगन्धानि
द्वितीयासगन्धम् सगन्धे सगन्धानि
तृतीयासगन्धेन सगन्धाभ्याम् सगन्धैः
चतुर्थीसगन्धाय सगन्धाभ्याम् सगन्धेभ्यः
पञ्चमीसगन्धात् सगन्धाभ्याम् सगन्धेभ्यः
षष्ठीसगन्धस्य सगन्धयोः सगन्धानाम्
सप्तमीसगन्धे सगन्धयोः सगन्धेषु

समास सगन्ध

अव्यय ॰सगन्धम् ॰सगन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria