सुबन्तावली सगन्ध

Roma

पुमान्एकद्विबहु
प्रथमासगन्धः सगन्धौ सगन्धाः
सम्बोधनम्सगन्ध सगन्धौ सगन्धाः
द्वितीयासगन्धम् सगन्धौ सगन्धान्
तृतीयासगन्धेन सगन्धाभ्याम् सगन्धैः सगन्धेभिः
चतुर्थीसगन्धाय सगन्धाभ्याम् सगन्धेभ्यः
पञ्चमीसगन्धात् सगन्धाभ्याम् सगन्धेभ्यः
षष्ठीसगन्धस्य सगन्धयोः सगन्धानाम्
सप्तमीसगन्धे सगन्धयोः सगन्धेषु

समास सगन्ध

अव्यय ॰सगन्धम् ॰सगन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria