सुबन्तावली ?सगद्गदगिरा

Roma

स्त्रीएकद्विबहु
प्रथमासगद्गदगिरा सगद्गदगिरे सगद्गदगिराः
सम्बोधनम्सगद्गदगिरे सगद्गदगिरे सगद्गदगिराः
द्वितीयासगद्गदगिराम् सगद्गदगिरे सगद्गदगिराः
तृतीयासगद्गदगिरया सगद्गदगिराभ्याम् सगद्गदगिराभिः
चतुर्थीसगद्गदगिरायै सगद्गदगिराभ्याम् सगद्गदगिराभ्यः
पञ्चमीसगद्गदगिरायाः सगद्गदगिराभ्याम् सगद्गदगिराभ्यः
षष्ठीसगद्गदगिरायाः सगद्गदगिरयोः सगद्गदगिराणाम्
सप्तमीसगद्गदगिरायाम् सगद्गदगिरयोः सगद्गदगिरासु

अव्यय ॰सगद्गदगिरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria