सुबन्तावली ?सगद्गदगिर्

Roma

पुमान्एकद्विबहु
प्रथमासगद्गदगीः सगद्गदगिरौ सगद्गदगिरः
सम्बोधनम्सगद्गदगीः सगद्गदगिरौ सगद्गदगिरः
द्वितीयासगद्गदगिरम् सगद्गदगिरौ सगद्गदगिरः
तृतीयासगद्गदगिरा सगद्गदगीर्भ्याम् सगद्गदगीर्भिः
चतुर्थीसगद्गदगिरे सगद्गदगीर्भ्याम् सगद्गदगीर्भ्यः
पञ्चमीसगद्गदगिरः सगद्गदगीर्भ्याम् सगद्गदगीर्भ्यः
षष्ठीसगद्गदगिरः सगद्गदगिरोः सगद्गदगिराम्
सप्तमीसगद्गदगिरि सगद्गदगिरोः सगद्गदगीर्षु

समास सगद्गदगीर्

अव्यय ॰सगद्गदगीर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria