Declension table of ?sagṛhapatikā

Deva

FeminineSingularDualPlural
Nominativesagṛhapatikā sagṛhapatike sagṛhapatikāḥ
Vocativesagṛhapatike sagṛhapatike sagṛhapatikāḥ
Accusativesagṛhapatikām sagṛhapatike sagṛhapatikāḥ
Instrumentalsagṛhapatikayā sagṛhapatikābhyām sagṛhapatikābhiḥ
Dativesagṛhapatikāyai sagṛhapatikābhyām sagṛhapatikābhyaḥ
Ablativesagṛhapatikāyāḥ sagṛhapatikābhyām sagṛhapatikābhyaḥ
Genitivesagṛhapatikāyāḥ sagṛhapatikayoḥ sagṛhapatikānām
Locativesagṛhapatikāyām sagṛhapatikayoḥ sagṛhapatikāsu

Adverb -sagṛhapatikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria