Declension table of ?saṅktavya

Deva

MasculineSingularDualPlural
Nominativesaṅktavyaḥ saṅktavyau saṅktavyāḥ
Vocativesaṅktavya saṅktavyau saṅktavyāḥ
Accusativesaṅktavyam saṅktavyau saṅktavyān
Instrumentalsaṅktavyena saṅktavyābhyām saṅktavyaiḥ saṅktavyebhiḥ
Dativesaṅktavyāya saṅktavyābhyām saṅktavyebhyaḥ
Ablativesaṅktavyāt saṅktavyābhyām saṅktavyebhyaḥ
Genitivesaṅktavyasya saṅktavyayoḥ saṅktavyānām
Locativesaṅktavye saṅktavyayoḥ saṅktavyeṣu

Compound saṅktavya -

Adverb -saṅktavyam -saṅktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria