Declension table of ?saṅkaṭitā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṭitā saṅkaṭite saṅkaṭitāḥ
Vocativesaṅkaṭite saṅkaṭite saṅkaṭitāḥ
Accusativesaṅkaṭitām saṅkaṭite saṅkaṭitāḥ
Instrumentalsaṅkaṭitayā saṅkaṭitābhyām saṅkaṭitābhiḥ
Dativesaṅkaṭitāyai saṅkaṭitābhyām saṅkaṭitābhyaḥ
Ablativesaṅkaṭitāyāḥ saṅkaṭitābhyām saṅkaṭitābhyaḥ
Genitivesaṅkaṭitāyāḥ saṅkaṭitayoḥ saṅkaṭitānām
Locativesaṅkaṭitāyām saṅkaṭitayoḥ saṅkaṭitāsu

Adverb -saṅkaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria