Declension table of ?saṅkaṭita

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭitam saṅkaṭite saṅkaṭitāni
Vocativesaṅkaṭita saṅkaṭite saṅkaṭitāni
Accusativesaṅkaṭitam saṅkaṭite saṅkaṭitāni
Instrumentalsaṅkaṭitena saṅkaṭitābhyām saṅkaṭitaiḥ
Dativesaṅkaṭitāya saṅkaṭitābhyām saṅkaṭitebhyaḥ
Ablativesaṅkaṭitāt saṅkaṭitābhyām saṅkaṭitebhyaḥ
Genitivesaṅkaṭitasya saṅkaṭitayoḥ saṅkaṭitānām
Locativesaṅkaṭite saṅkaṭitayoḥ saṅkaṭiteṣu

Compound saṅkaṭita -

Adverb -saṅkaṭitam -saṅkaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria