Declension table of ?saṅkaṭāyitavya

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭāyitavyam saṅkaṭāyitavye saṅkaṭāyitavyāni
Vocativesaṅkaṭāyitavya saṅkaṭāyitavye saṅkaṭāyitavyāni
Accusativesaṅkaṭāyitavyam saṅkaṭāyitavye saṅkaṭāyitavyāni
Instrumentalsaṅkaṭāyitavyena saṅkaṭāyitavyābhyām saṅkaṭāyitavyaiḥ
Dativesaṅkaṭāyitavyāya saṅkaṭāyitavyābhyām saṅkaṭāyitavyebhyaḥ
Ablativesaṅkaṭāyitavyāt saṅkaṭāyitavyābhyām saṅkaṭāyitavyebhyaḥ
Genitivesaṅkaṭāyitavyasya saṅkaṭāyitavyayoḥ saṅkaṭāyitavyānām
Locativesaṅkaṭāyitavye saṅkaṭāyitavyayoḥ saṅkaṭāyitavyeṣu

Compound saṅkaṭāyitavya -

Adverb -saṅkaṭāyitavyam -saṅkaṭāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria