Declension table of ?saṅkaṭāyamāna

Deva

NeuterSingularDualPlural
Nominativesaṅkaṭāyamānam saṅkaṭāyamāne saṅkaṭāyamānāni
Vocativesaṅkaṭāyamāna saṅkaṭāyamāne saṅkaṭāyamānāni
Accusativesaṅkaṭāyamānam saṅkaṭāyamāne saṅkaṭāyamānāni
Instrumentalsaṅkaṭāyamānena saṅkaṭāyamānābhyām saṅkaṭāyamānaiḥ
Dativesaṅkaṭāyamānāya saṅkaṭāyamānābhyām saṅkaṭāyamānebhyaḥ
Ablativesaṅkaṭāyamānāt saṅkaṭāyamānābhyām saṅkaṭāyamānebhyaḥ
Genitivesaṅkaṭāyamānasya saṅkaṭāyamānayoḥ saṅkaṭāyamānānām
Locativesaṅkaṭāyamāne saṅkaṭāyamānayoḥ saṅkaṭāyamāneṣu

Compound saṅkaṭāyamāna -

Adverb -saṅkaṭāyamānam -saṅkaṭāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria