Declension table of ?saṅkṣyat

Deva

MasculineSingularDualPlural
Nominativesaṅkṣyan saṅkṣyantau saṅkṣyantaḥ
Vocativesaṅkṣyan saṅkṣyantau saṅkṣyantaḥ
Accusativesaṅkṣyantam saṅkṣyantau saṅkṣyataḥ
Instrumentalsaṅkṣyatā saṅkṣyadbhyām saṅkṣyadbhiḥ
Dativesaṅkṣyate saṅkṣyadbhyām saṅkṣyadbhyaḥ
Ablativesaṅkṣyataḥ saṅkṣyadbhyām saṅkṣyadbhyaḥ
Genitivesaṅkṣyataḥ saṅkṣyatoḥ saṅkṣyatām
Locativesaṅkṣyati saṅkṣyatoḥ saṅkṣyatsu

Compound saṅkṣyat -

Adverb -saṅkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria