सुबन्तावली ?सङ्क्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासङ्क्ष्यन्ती सङ्क्ष्यन्त्यौ सङ्क्ष्यन्त्यः
सम्बोधनम्सङ्क्ष्यन्ति सङ्क्ष्यन्त्यौ सङ्क्ष्यन्त्यः
द्वितीयासङ्क्ष्यन्तीम् सङ्क्ष्यन्त्यौ सङ्क्ष्यन्तीः
तृतीयासङ्क्ष्यन्त्या सङ्क्ष्यन्तीभ्याम् सङ्क्ष्यन्तीभिः
चतुर्थीसङ्क्ष्यन्त्यै सङ्क्ष्यन्तीभ्याम् सङ्क्ष्यन्तीभ्यः
पञ्चमीसङ्क्ष्यन्त्याः सङ्क्ष्यन्तीभ्याम् सङ्क्ष्यन्तीभ्यः
षष्ठीसङ्क्ष्यन्त्याः सङ्क्ष्यन्त्योः सङ्क्ष्यन्तीनाम्
सप्तमीसङ्क्ष्यन्त्याम् सङ्क्ष्यन्त्योः सङ्क्ष्यन्तीषु

समास सङ्क्ष्यन्ति सङ्क्ष्यन्ती

अव्यय ॰सङ्क्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria