Declension table of ?saṅkṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṅkṣyantī saṅkṣyantyau saṅkṣyantyaḥ
Vocativesaṅkṣyanti saṅkṣyantyau saṅkṣyantyaḥ
Accusativesaṅkṣyantīm saṅkṣyantyau saṅkṣyantīḥ
Instrumentalsaṅkṣyantyā saṅkṣyantībhyām saṅkṣyantībhiḥ
Dativesaṅkṣyantyai saṅkṣyantībhyām saṅkṣyantībhyaḥ
Ablativesaṅkṣyantyāḥ saṅkṣyantībhyām saṅkṣyantībhyaḥ
Genitivesaṅkṣyantyāḥ saṅkṣyantyoḥ saṅkṣyantīnām
Locativesaṅkṣyantyām saṅkṣyantyoḥ saṅkṣyantīṣu

Compound saṅkṣyanti - saṅkṣyantī -

Adverb -saṅkṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria