Declension table of ?saṅkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṅkṣyamāṇā saṅkṣyamāṇe saṅkṣyamāṇāḥ
Vocativesaṅkṣyamāṇe saṅkṣyamāṇe saṅkṣyamāṇāḥ
Accusativesaṅkṣyamāṇām saṅkṣyamāṇe saṅkṣyamāṇāḥ
Instrumentalsaṅkṣyamāṇayā saṅkṣyamāṇābhyām saṅkṣyamāṇābhiḥ
Dativesaṅkṣyamāṇāyai saṅkṣyamāṇābhyām saṅkṣyamāṇābhyaḥ
Ablativesaṅkṣyamāṇāyāḥ saṅkṣyamāṇābhyām saṅkṣyamāṇābhyaḥ
Genitivesaṅkṣyamāṇāyāḥ saṅkṣyamāṇayoḥ saṅkṣyamāṇānām
Locativesaṅkṣyamāṇāyām saṅkṣyamāṇayoḥ saṅkṣyamāṇāsu

Adverb -saṅkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria