Declension table of ?saṅkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkṣyamāṇam saṅkṣyamāṇe saṅkṣyamāṇāni
Vocativesaṅkṣyamāṇa saṅkṣyamāṇe saṅkṣyamāṇāni
Accusativesaṅkṣyamāṇam saṅkṣyamāṇe saṅkṣyamāṇāni
Instrumentalsaṅkṣyamāṇena saṅkṣyamāṇābhyām saṅkṣyamāṇaiḥ
Dativesaṅkṣyamāṇāya saṅkṣyamāṇābhyām saṅkṣyamāṇebhyaḥ
Ablativesaṅkṣyamāṇāt saṅkṣyamāṇābhyām saṅkṣyamāṇebhyaḥ
Genitivesaṅkṣyamāṇasya saṅkṣyamāṇayoḥ saṅkṣyamāṇānām
Locativesaṅkṣyamāṇe saṅkṣyamāṇayoḥ saṅkṣyamāṇeṣu

Compound saṅkṣyamāṇa -

Adverb -saṅkṣyamāṇam -saṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria