सुबन्तावली ?सङ्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासङ्क्ष्यमाणः सङ्क्ष्यमाणौ सङ्क्ष्यमाणाः
सम्बोधनम्सङ्क्ष्यमाण सङ्क्ष्यमाणौ सङ्क्ष्यमाणाः
द्वितीयासङ्क्ष्यमाणम् सङ्क्ष्यमाणौ सङ्क्ष्यमाणान्
तृतीयासङ्क्ष्यमाणेन सङ्क्ष्यमाणाभ्याम् सङ्क्ष्यमाणैः सङ्क्ष्यमाणेभिः
चतुर्थीसङ्क्ष्यमाणाय सङ्क्ष्यमाणाभ्याम् सङ्क्ष्यमाणेभ्यः
पञ्चमीसङ्क्ष्यमाणात् सङ्क्ष्यमाणाभ्याम् सङ्क्ष्यमाणेभ्यः
षष्ठीसङ्क्ष्यमाणस्य सङ्क्ष्यमाणयोः सङ्क्ष्यमाणानाम्
सप्तमीसङ्क्ष्यमाणे सङ्क्ष्यमाणयोः सङ्क्ष्यमाणेषु

समास सङ्क्ष्यमाण

अव्यय ॰सङ्क्ष्यमाणम् ॰सङ्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria