Declension table of ?saṅkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaṅkṣyamāṇaḥ saṅkṣyamāṇau saṅkṣyamāṇāḥ
Vocativesaṅkṣyamāṇa saṅkṣyamāṇau saṅkṣyamāṇāḥ
Accusativesaṅkṣyamāṇam saṅkṣyamāṇau saṅkṣyamāṇān
Instrumentalsaṅkṣyamāṇena saṅkṣyamāṇābhyām saṅkṣyamāṇaiḥ saṅkṣyamāṇebhiḥ
Dativesaṅkṣyamāṇāya saṅkṣyamāṇābhyām saṅkṣyamāṇebhyaḥ
Ablativesaṅkṣyamāṇāt saṅkṣyamāṇābhyām saṅkṣyamāṇebhyaḥ
Genitivesaṅkṣyamāṇasya saṅkṣyamāṇayoḥ saṅkṣyamāṇānām
Locativesaṅkṣyamāṇe saṅkṣyamāṇayoḥ saṅkṣyamāṇeṣu

Compound saṅkṣyamāṇa -

Adverb -saṅkṣyamāṇam -saṅkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria