Declension table of ?saṅgya

Deva

NeuterSingularDualPlural
Nominativesaṅgyam saṅgye saṅgyāni
Vocativesaṅgya saṅgye saṅgyāni
Accusativesaṅgyam saṅgye saṅgyāni
Instrumentalsaṅgyena saṅgyābhyām saṅgyaiḥ
Dativesaṅgyāya saṅgyābhyām saṅgyebhyaḥ
Ablativesaṅgyāt saṅgyābhyām saṅgyebhyaḥ
Genitivesaṅgyasya saṅgyayoḥ saṅgyānām
Locativesaṅgye saṅgyayoḥ saṅgyeṣu

Compound saṅgya -

Adverb -saṅgyam -saṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria