Declension table of ?saṅgya

Deva

MasculineSingularDualPlural
Nominativesaṅgyaḥ saṅgyau saṅgyāḥ
Vocativesaṅgya saṅgyau saṅgyāḥ
Accusativesaṅgyam saṅgyau saṅgyān
Instrumentalsaṅgyena saṅgyābhyām saṅgyaiḥ saṅgyebhiḥ
Dativesaṅgyāya saṅgyābhyām saṅgyebhyaḥ
Ablativesaṅgyāt saṅgyābhyām saṅgyebhyaḥ
Genitivesaṅgyasya saṅgyayoḥ saṅgyānām
Locativesaṅgye saṅgyayoḥ saṅgyeṣu

Compound saṅgya -

Adverb -saṅgyam -saṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria