सुबन्तावली ?सङ्ग्राम्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्ग्राम्यमाणा सङ्ग्राम्यमाणे सङ्ग्राम्यमाणाः
सम्बोधनम्सङ्ग्राम्यमाणे सङ्ग्राम्यमाणे सङ्ग्राम्यमाणाः
द्वितीयासङ्ग्राम्यमाणाम् सङ्ग्राम्यमाणे सङ्ग्राम्यमाणाः
तृतीयासङ्ग्राम्यमाणया सङ्ग्राम्यमाणाभ्याम् सङ्ग्राम्यमाणाभिः
चतुर्थीसङ्ग्राम्यमाणायै सङ्ग्राम्यमाणाभ्याम् सङ्ग्राम्यमाणाभ्यः
पञ्चमीसङ्ग्राम्यमाणायाः सङ्ग्राम्यमाणाभ्याम् सङ्ग्राम्यमाणाभ्यः
षष्ठीसङ्ग्राम्यमाणायाः सङ्ग्राम्यमाणयोः सङ्ग्राम्यमाणानाम्
सप्तमीसङ्ग्राम्यमाणायाम् सङ्ग्राम्यमाणयोः सङ्ग्राम्यमाणासु

अव्यय ॰सङ्ग्राम्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria