सुबन्तावली ?सङ्ग्राम्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्राम्यमाणः सङ्ग्राम्यमाणौ सङ्ग्राम्यमाणाः
सम्बोधनम्सङ्ग्राम्यमाण सङ्ग्राम्यमाणौ सङ्ग्राम्यमाणाः
द्वितीयासङ्ग्राम्यमाणम् सङ्ग्राम्यमाणौ सङ्ग्राम्यमाणान्
तृतीयासङ्ग्राम्यमाणेन सङ्ग्राम्यमाणाभ्याम् सङ्ग्राम्यमाणैः सङ्ग्राम्यमाणेभिः
चतुर्थीसङ्ग्राम्यमाणाय सङ्ग्राम्यमाणाभ्याम् सङ्ग्राम्यमाणेभ्यः
पञ्चमीसङ्ग्राम्यमाणात् सङ्ग्राम्यमाणाभ्याम् सङ्ग्राम्यमाणेभ्यः
षष्ठीसङ्ग्राम्यमाणस्य सङ्ग्राम्यमाणयोः सङ्ग्राम्यमाणानाम्
सप्तमीसङ्ग्राम्यमाणे सङ्ग्राम्यमाणयोः सङ्ग्राम्यमाणेषु

समास सङ्ग्राम्यमाण

अव्यय ॰सङ्ग्राम्यमाणम् ॰सङ्ग्राम्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria