सुबन्तावली ?सङ्ग्रामयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमासङ्ग्रामयिष्यन् सङ्ग्रामयिष्यन्तौ सङ्ग्रामयिष्यन्तः
सम्बोधनम्सङ्ग्रामयिष्यन् सङ्ग्रामयिष्यन्तौ सङ्ग्रामयिष्यन्तः
द्वितीयासङ्ग्रामयिष्यन्तम् सङ्ग्रामयिष्यन्तौ सङ्ग्रामयिष्यतः
तृतीयासङ्ग्रामयिष्यता सङ्ग्रामयिष्यद्भ्याम् सङ्ग्रामयिष्यद्भिः
चतुर्थीसङ्ग्रामयिष्यते सङ्ग्रामयिष्यद्भ्याम् सङ्ग्रामयिष्यद्भ्यः
पञ्चमीसङ्ग्रामयिष्यतः सङ्ग्रामयिष्यद्भ्याम् सङ्ग्रामयिष्यद्भ्यः
षष्ठीसङ्ग्रामयिष्यतः सङ्ग्रामयिष्यतोः सङ्ग्रामयिष्यताम्
सप्तमीसङ्ग्रामयिष्यति सङ्ग्रामयिष्यतोः सङ्ग्रामयिष्यत्सु

समास सङ्ग्रामयिष्यत्

अव्यय ॰सङ्ग्रामयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria