सुबन्तावली ?सङ्ग्रामयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमासङ्ग्रामयिष्यमाणा सङ्ग्रामयिष्यमाणे सङ्ग्रामयिष्यमाणाः
सम्बोधनम्सङ्ग्रामयिष्यमाणे सङ्ग्रामयिष्यमाणे सङ्ग्रामयिष्यमाणाः
द्वितीयासङ्ग्रामयिष्यमाणाम् सङ्ग्रामयिष्यमाणे सङ्ग्रामयिष्यमाणाः
तृतीयासङ्ग्रामयिष्यमाणया सङ्ग्रामयिष्यमाणाभ्याम् सङ्ग्रामयिष्यमाणाभिः
चतुर्थीसङ्ग्रामयिष्यमाणायै सङ्ग्रामयिष्यमाणाभ्याम् सङ्ग्रामयिष्यमाणाभ्यः
पञ्चमीसङ्ग्रामयिष्यमाणायाः सङ्ग्रामयिष्यमाणाभ्याम् सङ्ग्रामयिष्यमाणाभ्यः
षष्ठीसङ्ग्रामयिष्यमाणायाः सङ्ग्रामयिष्यमाणयोः सङ्ग्रामयिष्यमाणानाम्
सप्तमीसङ्ग्रामयिष्यमाणायाम् सङ्ग्रामयिष्यमाणयोः सङ्ग्रामयिष्यमाणासु

अव्यय ॰सङ्ग्रामयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria