सुबन्तावली ?सङ्ग्रामयिष्यमाण

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्ग्रामयिष्यमाणम् सङ्ग्रामयिष्यमाणे सङ्ग्रामयिष्यमाणानि
सम्बोधनम्सङ्ग्रामयिष्यमाण सङ्ग्रामयिष्यमाणे सङ्ग्रामयिष्यमाणानि
द्वितीयासङ्ग्रामयिष्यमाणम् सङ्ग्रामयिष्यमाणे सङ्ग्रामयिष्यमाणानि
तृतीयासङ्ग्रामयिष्यमाणेन सङ्ग्रामयिष्यमाणाभ्याम् सङ्ग्रामयिष्यमाणैः
चतुर्थीसङ्ग्रामयिष्यमाणाय सङ्ग्रामयिष्यमाणाभ्याम् सङ्ग्रामयिष्यमाणेभ्यः
पञ्चमीसङ्ग्रामयिष्यमाणात् सङ्ग्रामयिष्यमाणाभ्याम् सङ्ग्रामयिष्यमाणेभ्यः
षष्ठीसङ्ग्रामयिष्यमाणस्य सङ्ग्रामयिष्यमाणयोः सङ्ग्रामयिष्यमाणानाम्
सप्तमीसङ्ग्रामयिष्यमाणे सङ्ग्रामयिष्यमाणयोः सङ्ग्रामयिष्यमाणेषु

समास सङ्ग्रामयिष्यमाण

अव्यय ॰सङ्ग्रामयिष्यमाणम् ॰सङ्ग्रामयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria