सुबन्तावली ?सङ्गविच्युति

Roma

स्त्रीएकद्विबहु
प्रथमासङ्गविच्युतिः सङ्गविच्युती सङ्गविच्युतयः
सम्बोधनम्सङ्गविच्युते सङ्गविच्युती सङ्गविच्युतयः
द्वितीयासङ्गविच्युतिम् सङ्गविच्युती सङ्गविच्युतीः
तृतीयासङ्गविच्युत्या सङ्गविच्युतिभ्याम् सङ्गविच्युतिभिः
चतुर्थीसङ्गविच्युत्यै सङ्गविच्युतये सङ्गविच्युतिभ्याम् सङ्गविच्युतिभ्यः
पञ्चमीसङ्गविच्युत्याः सङ्गविच्युतेः सङ्गविच्युतिभ्याम् सङ्गविच्युतिभ्यः
षष्ठीसङ्गविच्युत्याः सङ्गविच्युतेः सङ्गविच्युत्योः सङ्गविच्युतीनाम्
सप्तमीसङ्गविच्युत्याम् सङ्गविच्युतौ सङ्गविच्युत्योः सङ्गविच्युतिषु

समास सङ्गविच्युति

अव्यय ॰सङ्गविच्युति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria