सुबन्तावली ?सङ्गरहित

Roma

पुमान्एकद्विबहु
प्रथमासङ्गरहितः सङ्गरहितौ सङ्गरहिताः
सम्बोधनम्सङ्गरहित सङ्गरहितौ सङ्गरहिताः
द्वितीयासङ्गरहितम् सङ्गरहितौ सङ्गरहितान्
तृतीयासङ्गरहितेन सङ्गरहिताभ्याम् सङ्गरहितैः सङ्गरहितेभिः
चतुर्थीसङ्गरहिताय सङ्गरहिताभ्याम् सङ्गरहितेभ्यः
पञ्चमीसङ्गरहितात् सङ्गरहिताभ्याम् सङ्गरहितेभ्यः
षष्ठीसङ्गरहितस्य सङ्गरहितयोः सङ्गरहितानाम्
सप्तमीसङ्गरहिते सङ्गरहितयोः सङ्गरहितेषु

समास सङ्गरहित

अव्यय ॰सङ्गरहितम् ॰सङ्गरहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria