Declension table of ?saṅgantavatī

Deva

FeminineSingularDualPlural
Nominativesaṅgantavatī saṅgantavatyau saṅgantavatyaḥ
Vocativesaṅgantavati saṅgantavatyau saṅgantavatyaḥ
Accusativesaṅgantavatīm saṅgantavatyau saṅgantavatīḥ
Instrumentalsaṅgantavatyā saṅgantavatībhyām saṅgantavatībhiḥ
Dativesaṅgantavatyai saṅgantavatībhyām saṅgantavatībhyaḥ
Ablativesaṅgantavatyāḥ saṅgantavatībhyām saṅgantavatībhyaḥ
Genitivesaṅgantavatyāḥ saṅgantavatyoḥ saṅgantavatīnām
Locativesaṅgantavatyām saṅgantavatyoḥ saṅgantavatīṣu

Compound saṅgantavati - saṅgantavatī -

Adverb -saṅgantavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria