Declension table of ?saṅgamitavya

Deva

MasculineSingularDualPlural
Nominativesaṅgamitavyaḥ saṅgamitavyau saṅgamitavyāḥ
Vocativesaṅgamitavya saṅgamitavyau saṅgamitavyāḥ
Accusativesaṅgamitavyam saṅgamitavyau saṅgamitavyān
Instrumentalsaṅgamitavyena saṅgamitavyābhyām saṅgamitavyaiḥ saṅgamitavyebhiḥ
Dativesaṅgamitavyāya saṅgamitavyābhyām saṅgamitavyebhyaḥ
Ablativesaṅgamitavyāt saṅgamitavyābhyām saṅgamitavyebhyaḥ
Genitivesaṅgamitavyasya saṅgamitavyayoḥ saṅgamitavyānām
Locativesaṅgamitavye saṅgamitavyayoḥ saṅgamitavyeṣu

Compound saṅgamitavya -

Adverb -saṅgamitavyam -saṅgamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria