Declension table of ?saṅgamiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṅgamiṣyan saṅgamiṣyantau saṅgamiṣyantaḥ
Vocativesaṅgamiṣyan saṅgamiṣyantau saṅgamiṣyantaḥ
Accusativesaṅgamiṣyantam saṅgamiṣyantau saṅgamiṣyataḥ
Instrumentalsaṅgamiṣyatā saṅgamiṣyadbhyām saṅgamiṣyadbhiḥ
Dativesaṅgamiṣyate saṅgamiṣyadbhyām saṅgamiṣyadbhyaḥ
Ablativesaṅgamiṣyataḥ saṅgamiṣyadbhyām saṅgamiṣyadbhyaḥ
Genitivesaṅgamiṣyataḥ saṅgamiṣyatoḥ saṅgamiṣyatām
Locativesaṅgamiṣyati saṅgamiṣyatoḥ saṅgamiṣyatsu

Compound saṅgamiṣyat -

Adverb -saṅgamiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria