सुबन्तावली ?सङ्गमिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासङ्गमिष्यन्ती सङ्गमिष्यन्त्यौ सङ्गमिष्यन्त्यः
सम्बोधनम्सङ्गमिष्यन्ति सङ्गमिष्यन्त्यौ सङ्गमिष्यन्त्यः
द्वितीयासङ्गमिष्यन्तीम् सङ्गमिष्यन्त्यौ सङ्गमिष्यन्तीः
तृतीयासङ्गमिष्यन्त्या सङ्गमिष्यन्तीभ्याम् सङ्गमिष्यन्तीभिः
चतुर्थीसङ्गमिष्यन्त्यै सङ्गमिष्यन्तीभ्याम् सङ्गमिष्यन्तीभ्यः
पञ्चमीसङ्गमिष्यन्त्याः सङ्गमिष्यन्तीभ्याम् सङ्गमिष्यन्तीभ्यः
षष्ठीसङ्गमिष्यन्त्याः सङ्गमिष्यन्त्योः सङ्गमिष्यन्तीनाम्
सप्तमीसङ्गमिष्यन्त्याम् सङ्गमिष्यन्त्योः सङ्गमिष्यन्तीषु

समास सङ्गमिष्यन्ति सङ्गमिष्यन्ती

अव्यय ॰सङ्गमिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria