सुबन्तावली ?सङ्गमिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासङ्गमिष्यमाणः सङ्गमिष्यमाणौ सङ्गमिष्यमाणाः
सम्बोधनम्सङ्गमिष्यमाण सङ्गमिष्यमाणौ सङ्गमिष्यमाणाः
द्वितीयासङ्गमिष्यमाणम् सङ्गमिष्यमाणौ सङ्गमिष्यमाणान्
तृतीयासङ्गमिष्यमाणेन सङ्गमिष्यमाणाभ्याम् सङ्गमिष्यमाणैः सङ्गमिष्यमाणेभिः
चतुर्थीसङ्गमिष्यमाणाय सङ्गमिष्यमाणाभ्याम् सङ्गमिष्यमाणेभ्यः
पञ्चमीसङ्गमिष्यमाणात् सङ्गमिष्यमाणाभ्याम् सङ्गमिष्यमाणेभ्यः
षष्ठीसङ्गमिष्यमाणस्य सङ्गमिष्यमाणयोः सङ्गमिष्यमाणानाम्
सप्तमीसङ्गमिष्यमाणे सङ्गमिष्यमाणयोः सङ्गमिष्यमाणेषु

समास सङ्गमिष्यमाण

अव्यय ॰सङ्गमिष्यमाणम् ॰सङ्गमिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria