सुबन्तावली ?सङ्गमत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासङ्गमत् सङ्गमन्ती सङ्गमती सङ्गमन्ति
सम्बोधनम्सङ्गमत् सङ्गमन्ती सङ्गमती सङ्गमन्ति
द्वितीयासङ्गमत् सङ्गमन्ती सङ्गमती सङ्गमन्ति
तृतीयासङ्गमता सङ्गमद्भ्याम् सङ्गमद्भिः
चतुर्थीसङ्गमते सङ्गमद्भ्याम् सङ्गमद्भ्यः
पञ्चमीसङ्गमतः सङ्गमद्भ्याम् सङ्गमद्भ्यः
षष्ठीसङ्गमतः सङ्गमतोः सङ्गमताम्
सप्तमीसङ्गमति सङ्गमतोः सङ्गमत्सु

अव्यय ॰सङ्गमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria