सुबन्तावली ?सङ्गमत्

Roma

पुमान्एकद्विबहु
प्रथमासङ्गमन् सङ्गमन्तौ सङ्गमन्तः
सम्बोधनम्सङ्गमन् सङ्गमन्तौ सङ्गमन्तः
द्वितीयासङ्गमन्तम् सङ्गमन्तौ सङ्गमतः
तृतीयासङ्गमता सङ्गमद्भ्याम् सङ्गमद्भिः
चतुर्थीसङ्गमते सङ्गमद्भ्याम् सङ्गमद्भ्यः
पञ्चमीसङ्गमतः सङ्गमद्भ्याम् सङ्गमद्भ्यः
षष्ठीसङ्गमतः सङ्गमतोः सङ्गमताम्
सप्तमीसङ्गमति सङ्गमतोः सङ्गमत्सु

समास सङ्गमत्

अव्यय ॰सङ्गमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria